Declension table of ?sārasvatapura

Deva

NeuterSingularDualPlural
Nominativesārasvatapuram sārasvatapure sārasvatapurāṇi
Vocativesārasvatapura sārasvatapure sārasvatapurāṇi
Accusativesārasvatapuram sārasvatapure sārasvatapurāṇi
Instrumentalsārasvatapureṇa sārasvatapurābhyām sārasvatapuraiḥ
Dativesārasvatapurāya sārasvatapurābhyām sārasvatapurebhyaḥ
Ablativesārasvatapurāt sārasvatapurābhyām sārasvatapurebhyaḥ
Genitivesārasvatapurasya sārasvatapurayoḥ sārasvatapurāṇām
Locativesārasvatapure sārasvatapurayoḥ sārasvatapureṣu

Compound sārasvatapura -

Adverb -sārasvatapuram -sārasvatapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria