Declension table of ?sārasāyana

Deva

NeuterSingularDualPlural
Nominativesārasāyanam sārasāyane sārasāyanāni
Vocativesārasāyana sārasāyane sārasāyanāni
Accusativesārasāyanam sārasāyane sārasāyanāni
Instrumentalsārasāyanena sārasāyanābhyām sārasāyanaiḥ
Dativesārasāyanāya sārasāyanābhyām sārasāyanebhyaḥ
Ablativesārasāyanāt sārasāyanābhyām sārasāyanebhyaḥ
Genitivesārasāyanasya sārasāyanayoḥ sārasāyanānām
Locativesārasāyane sārasāyanayoḥ sārasāyaneṣu

Compound sārasāyana -

Adverb -sārasāyanam -sārasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria