Declension table of ?sārasāyana

Deva

MasculineSingularDualPlural
Nominativesārasāyanaḥ sārasāyanau sārasāyanāḥ
Vocativesārasāyana sārasāyanau sārasāyanāḥ
Accusativesārasāyanam sārasāyanau sārasāyanān
Instrumentalsārasāyanena sārasāyanābhyām sārasāyanaiḥ sārasāyanebhiḥ
Dativesārasāyanāya sārasāyanābhyām sārasāyanebhyaḥ
Ablativesārasāyanāt sārasāyanābhyām sārasāyanebhyaḥ
Genitivesārasāyanasya sārasāyanayoḥ sārasāyanānām
Locativesārasāyane sārasāyanayoḥ sārasāyaneṣu

Compound sārasāyana -

Adverb -sārasāyanam -sārasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria