Declension table of ?sārasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesārasaṃhitā sārasaṃhite sārasaṃhitāḥ
Vocativesārasaṃhite sārasaṃhite sārasaṃhitāḥ
Accusativesārasaṃhitām sārasaṃhite sārasaṃhitāḥ
Instrumentalsārasaṃhitayā sārasaṃhitābhyām sārasaṃhitābhiḥ
Dativesārasaṃhitāyai sārasaṃhitābhyām sārasaṃhitābhyaḥ
Ablativesārasaṃhitāyāḥ sārasaṃhitābhyām sārasaṃhitābhyaḥ
Genitivesārasaṃhitāyāḥ sārasaṃhitayoḥ sārasaṃhitānām
Locativesārasaṃhitāyām sārasaṃhitayoḥ sārasaṃhitāsu

Adverb -sārasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria