Declension table of ?sāramūṣikā

Deva

FeminineSingularDualPlural
Nominativesāramūṣikā sāramūṣike sāramūṣikāḥ
Vocativesāramūṣike sāramūṣike sāramūṣikāḥ
Accusativesāramūṣikām sāramūṣike sāramūṣikāḥ
Instrumentalsāramūṣikayā sāramūṣikābhyām sāramūṣikābhiḥ
Dativesāramūṣikāyai sāramūṣikābhyām sāramūṣikābhyaḥ
Ablativesāramūṣikāyāḥ sāramūṣikābhyām sāramūṣikābhyaḥ
Genitivesāramūṣikāyāḥ sāramūṣikayoḥ sāramūṣikāṇām
Locativesāramūṣikāyām sāramūṣikayoḥ sāramūṣikāsu

Adverb -sāramūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria