Declension table of ?sārameyavākya

Deva

NeuterSingularDualPlural
Nominativesārameyavākyam sārameyavākye sārameyavākyāṇi
Vocativesārameyavākya sārameyavākye sārameyavākyāṇi
Accusativesārameyavākyam sārameyavākye sārameyavākyāṇi
Instrumentalsārameyavākyeṇa sārameyavākyābhyām sārameyavākyaiḥ
Dativesārameyavākyāya sārameyavākyābhyām sārameyavākyebhyaḥ
Ablativesārameyavākyāt sārameyavākyābhyām sārameyavākyebhyaḥ
Genitivesārameyavākyasya sārameyavākyayoḥ sārameyavākyāṇām
Locativesārameyavākye sārameyavākyayoḥ sārameyavākyeṣu

Compound sārameyavākya -

Adverb -sārameyavākyam -sārameyavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria