Declension table of ?sārameyādana

Deva

NeuterSingularDualPlural
Nominativesārameyādanam sārameyādane sārameyādanāni
Vocativesārameyādana sārameyādane sārameyādanāni
Accusativesārameyādanam sārameyādane sārameyādanāni
Instrumentalsārameyādanena sārameyādanābhyām sārameyādanaiḥ
Dativesārameyādanāya sārameyādanābhyām sārameyādanebhyaḥ
Ablativesārameyādanāt sārameyādanābhyām sārameyādanebhyaḥ
Genitivesārameyādanasya sārameyādanayoḥ sārameyādanānām
Locativesārameyādane sārameyādanayoḥ sārameyādaneṣu

Compound sārameyādana -

Adverb -sārameyādanam -sārameyādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria