Declension table of ?sāramahat

Deva

MasculineSingularDualPlural
Nominativesāramahān sāramahāntau sāramahāntaḥ
Vocativesāramahān sāramahāntau sāramahāntaḥ
Accusativesāramahāntam sāramahāntau sāramahataḥ
Instrumentalsāramahatā sāramahadbhyām sāramahadbhiḥ
Dativesāramahate sāramahadbhyām sāramahadbhyaḥ
Ablativesāramahataḥ sāramahadbhyām sāramahadbhyaḥ
Genitivesāramahataḥ sāramahatoḥ sāramahatām
Locativesāramahati sāramahatoḥ sāramahatsu

Compound mahat - sāramahā -

Adverb -sāramahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria