Declension table of ?sāragrāhin

Deva

NeuterSingularDualPlural
Nominativesāragrāhi sāragrāhiṇī sāragrāhīṇi
Vocativesāragrāhin sāragrāhi sāragrāhiṇī sāragrāhīṇi
Accusativesāragrāhi sāragrāhiṇī sāragrāhīṇi
Instrumentalsāragrāhiṇā sāragrāhibhyām sāragrāhibhiḥ
Dativesāragrāhiṇe sāragrāhibhyām sāragrāhibhyaḥ
Ablativesāragrāhiṇaḥ sāragrāhibhyām sāragrāhibhyaḥ
Genitivesāragrāhiṇaḥ sāragrāhiṇoḥ sāragrāhiṇām
Locativesāragrāhiṇi sāragrāhiṇoḥ sāragrāhiṣu

Compound sāragrāhi -

Adverb -sāragrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria