Declension table of ?sāraṅgasamuccaya

Deva

MasculineSingularDualPlural
Nominativesāraṅgasamuccayaḥ sāraṅgasamuccayau sāraṅgasamuccayāḥ
Vocativesāraṅgasamuccaya sāraṅgasamuccayau sāraṅgasamuccayāḥ
Accusativesāraṅgasamuccayam sāraṅgasamuccayau sāraṅgasamuccayān
Instrumentalsāraṅgasamuccayena sāraṅgasamuccayābhyām sāraṅgasamuccayaiḥ sāraṅgasamuccayebhiḥ
Dativesāraṅgasamuccayāya sāraṅgasamuccayābhyām sāraṅgasamuccayebhyaḥ
Ablativesāraṅgasamuccayāt sāraṅgasamuccayābhyām sāraṅgasamuccayebhyaḥ
Genitivesāraṅgasamuccayasya sāraṅgasamuccayayoḥ sāraṅgasamuccayānām
Locativesāraṅgasamuccaye sāraṅgasamuccayayoḥ sāraṅgasamuccayeṣu

Compound sāraṅgasamuccaya -

Adverb -sāraṅgasamuccayam -sāraṅgasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria