Declension table of ?sārabhuj

Deva

NeuterSingularDualPlural
Nominativesārabhuk sārabhujī sārabhuñji
Vocativesārabhuk sārabhujī sārabhuñji
Accusativesārabhuk sārabhujī sārabhuñji
Instrumentalsārabhujā sārabhugbhyām sārabhugbhiḥ
Dativesārabhuje sārabhugbhyām sārabhugbhyaḥ
Ablativesārabhujaḥ sārabhugbhyām sārabhugbhyaḥ
Genitivesārabhujaḥ sārabhujoḥ sārabhujām
Locativesārabhuji sārabhujoḥ sārabhukṣu

Compound sārabhuk -

Adverb -sārabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria