Declension table of ?sārabhoga

Deva

MasculineSingularDualPlural
Nominativesārabhogaḥ sārabhogau sārabhogāḥ
Vocativesārabhoga sārabhogau sārabhogāḥ
Accusativesārabhogam sārabhogau sārabhogān
Instrumentalsārabhogeṇa sārabhogābhyām sārabhogaiḥ sārabhogebhiḥ
Dativesārabhogāya sārabhogābhyām sārabhogebhyaḥ
Ablativesārabhogāt sārabhogābhyām sārabhogebhyaḥ
Genitivesārabhogasya sārabhogayoḥ sārabhogāṇām
Locativesārabhoge sārabhogayoḥ sārabhogeṣu

Compound sārabhoga -

Adverb -sārabhogam -sārabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria