Declension table of ?sārabhaṅga

Deva

MasculineSingularDualPlural
Nominativesārabhaṅgaḥ sārabhaṅgau sārabhaṅgāḥ
Vocativesārabhaṅga sārabhaṅgau sārabhaṅgāḥ
Accusativesārabhaṅgam sārabhaṅgau sārabhaṅgān
Instrumentalsārabhaṅgeṇa sārabhaṅgābhyām sārabhaṅgaiḥ sārabhaṅgebhiḥ
Dativesārabhaṅgāya sārabhaṅgābhyām sārabhaṅgebhyaḥ
Ablativesārabhaṅgāt sārabhaṅgābhyām sārabhaṅgebhyaḥ
Genitivesārabhaṅgasya sārabhaṅgayoḥ sārabhaṅgāṇām
Locativesārabhaṅge sārabhaṅgayoḥ sārabhaṅgeṣu

Compound sārabhaṅga -

Adverb -sārabhaṅgam -sārabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria