Declension table of ?sāraṇyaka

Deva

MasculineSingularDualPlural
Nominativesāraṇyakaḥ sāraṇyakau sāraṇyakāḥ
Vocativesāraṇyaka sāraṇyakau sāraṇyakāḥ
Accusativesāraṇyakam sāraṇyakau sāraṇyakān
Instrumentalsāraṇyakena sāraṇyakābhyām sāraṇyakaiḥ sāraṇyakebhiḥ
Dativesāraṇyakāya sāraṇyakābhyām sāraṇyakebhyaḥ
Ablativesāraṇyakāt sāraṇyakābhyām sāraṇyakebhyaḥ
Genitivesāraṇyakasya sāraṇyakayoḥ sāraṇyakānām
Locativesāraṇyake sāraṇyakayoḥ sāraṇyakeṣu

Compound sāraṇyaka -

Adverb -sāraṇyakam -sāraṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria