Declension table of ?sāmyāvasthāna

Deva

NeuterSingularDualPlural
Nominativesāmyāvasthānam sāmyāvasthāne sāmyāvasthānāni
Vocativesāmyāvasthāna sāmyāvasthāne sāmyāvasthānāni
Accusativesāmyāvasthānam sāmyāvasthāne sāmyāvasthānāni
Instrumentalsāmyāvasthānena sāmyāvasthānābhyām sāmyāvasthānaiḥ
Dativesāmyāvasthānāya sāmyāvasthānābhyām sāmyāvasthānebhyaḥ
Ablativesāmyāvasthānāt sāmyāvasthānābhyām sāmyāvasthānebhyaḥ
Genitivesāmyāvasthānasya sāmyāvasthānayoḥ sāmyāvasthānānām
Locativesāmyāvasthāne sāmyāvasthānayoḥ sāmyāvasthāneṣu

Compound sāmyāvasthāna -

Adverb -sāmyāvasthānam -sāmyāvasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria