Declension table of ?sāmudrabandhu

Deva

MasculineSingularDualPlural
Nominativesāmudrabandhuḥ sāmudrabandhū sāmudrabandhavaḥ
Vocativesāmudrabandho sāmudrabandhū sāmudrabandhavaḥ
Accusativesāmudrabandhum sāmudrabandhū sāmudrabandhūn
Instrumentalsāmudrabandhunā sāmudrabandhubhyām sāmudrabandhubhiḥ
Dativesāmudrabandhave sāmudrabandhubhyām sāmudrabandhubhyaḥ
Ablativesāmudrabandhoḥ sāmudrabandhubhyām sāmudrabandhubhyaḥ
Genitivesāmudrabandhoḥ sāmudrabandhvoḥ sāmudrabandhūnām
Locativesāmudrabandhau sāmudrabandhvoḥ sāmudrabandhuṣu

Compound sāmudrabandhu -

Adverb -sāmudrabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria