Declension table of ?sāmudga

Deva

MasculineSingularDualPlural
Nominativesāmudgaḥ sāmudgau sāmudgāḥ
Vocativesāmudga sāmudgau sāmudgāḥ
Accusativesāmudgam sāmudgau sāmudgān
Instrumentalsāmudgena sāmudgābhyām sāmudgaiḥ sāmudgebhiḥ
Dativesāmudgāya sāmudgābhyām sāmudgebhyaḥ
Ablativesāmudgāt sāmudgābhyām sāmudgebhyaḥ
Genitivesāmudgasya sāmudgayoḥ sāmudgānām
Locativesāmudge sāmudgayoḥ sāmudgeṣu

Compound sāmudga -

Adverb -sāmudgam -sāmudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria