Declension table of ?sāmprayogika

Deva

MasculineSingularDualPlural
Nominativesāmprayogikaḥ sāmprayogikau sāmprayogikāḥ
Vocativesāmprayogika sāmprayogikau sāmprayogikāḥ
Accusativesāmprayogikam sāmprayogikau sāmprayogikān
Instrumentalsāmprayogikeṇa sāmprayogikābhyām sāmprayogikaiḥ sāmprayogikebhiḥ
Dativesāmprayogikāya sāmprayogikābhyām sāmprayogikebhyaḥ
Ablativesāmprayogikāt sāmprayogikābhyām sāmprayogikebhyaḥ
Genitivesāmprayogikasya sāmprayogikayoḥ sāmprayogikāṇām
Locativesāmprayogike sāmprayogikayoḥ sāmprayogikeṣu

Compound sāmprayogika -

Adverb -sāmprayogikam -sāmprayogikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria