Declension table of ?sāmpannika

Deva

MasculineSingularDualPlural
Nominativesāmpannikaḥ sāmpannikau sāmpannikāḥ
Vocativesāmpannika sāmpannikau sāmpannikāḥ
Accusativesāmpannikam sāmpannikau sāmpannikān
Instrumentalsāmpannikena sāmpannikābhyām sāmpannikaiḥ sāmpannikebhiḥ
Dativesāmpannikāya sāmpannikābhyām sāmpannikebhyaḥ
Ablativesāmpannikāt sāmpannikābhyām sāmpannikebhyaḥ
Genitivesāmpannikasya sāmpannikayoḥ sāmpannikānām
Locativesāmpannike sāmpannikayoḥ sāmpannikeṣu

Compound sāmpannika -

Adverb -sāmpannikam -sāmpannikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria