Declension table of ?sāmpada

Deva

MasculineSingularDualPlural
Nominativesāmpadaḥ sāmpadau sāmpadāḥ
Vocativesāmpada sāmpadau sāmpadāḥ
Accusativesāmpadam sāmpadau sāmpadān
Instrumentalsāmpadena sāmpadābhyām sāmpadaiḥ sāmpadebhiḥ
Dativesāmpadāya sāmpadābhyām sāmpadebhyaḥ
Ablativesāmpadāt sāmpadābhyām sāmpadebhyaḥ
Genitivesāmpadasya sāmpadayoḥ sāmpadānām
Locativesāmpade sāmpadayoḥ sāmpadeṣu

Compound sāmpada -

Adverb -sāmpadam -sāmpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria