Declension table of ?sāmpādikā

Deva

FeminineSingularDualPlural
Nominativesāmpādikā sāmpādike sāmpādikāḥ
Vocativesāmpādike sāmpādike sāmpādikāḥ
Accusativesāmpādikām sāmpādike sāmpādikāḥ
Instrumentalsāmpādikayā sāmpādikābhyām sāmpādikābhiḥ
Dativesāmpādikāyai sāmpādikābhyām sāmpādikābhyaḥ
Ablativesāmpādikāyāḥ sāmpādikābhyām sāmpādikābhyaḥ
Genitivesāmpādikāyāḥ sāmpādikayoḥ sāmpādikānām
Locativesāmpādikāyām sāmpādikayoḥ sāmpādikāsu

Adverb -sāmpādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria