Declension table of ?sāmodā

Deva

FeminineSingularDualPlural
Nominativesāmodā sāmode sāmodāḥ
Vocativesāmode sāmode sāmodāḥ
Accusativesāmodām sāmode sāmodāḥ
Instrumentalsāmodayā sāmodābhyām sāmodābhiḥ
Dativesāmodāyai sāmodābhyām sāmodābhyaḥ
Ablativesāmodāyāḥ sāmodābhyām sāmodābhyaḥ
Genitivesāmodāyāḥ sāmodayoḥ sāmodānām
Locativesāmodāyām sāmodayoḥ sāmodāsu

Adverb -sāmodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria