Declension table of ?sāmmukhī

Deva

FeminineSingularDualPlural
Nominativesāmmukhī sāmmukhyau sāmmukhyaḥ
Vocativesāmmukhi sāmmukhyau sāmmukhyaḥ
Accusativesāmmukhīm sāmmukhyau sāmmukhīḥ
Instrumentalsāmmukhyā sāmmukhībhyām sāmmukhībhiḥ
Dativesāmmukhyai sāmmukhībhyām sāmmukhībhyaḥ
Ablativesāmmukhyāḥ sāmmukhībhyām sāmmukhībhyaḥ
Genitivesāmmukhyāḥ sāmmukhyoḥ sāmmukhīnām
Locativesāmmukhyām sāmmukhyoḥ sāmmukhīṣu

Compound sāmmukhi - sāmmukhī -

Adverb -sāmmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria