Declension table of ?sāmmada

Deva

MasculineSingularDualPlural
Nominativesāmmadaḥ sāmmadau sāmmadāḥ
Vocativesāmmada sāmmadau sāmmadāḥ
Accusativesāmmadam sāmmadau sāmmadān
Instrumentalsāmmadena sāmmadābhyām sāmmadaiḥ sāmmadebhiḥ
Dativesāmmadāya sāmmadābhyām sāmmadebhyaḥ
Ablativesāmmadāt sāmmadābhyām sāmmadebhyaḥ
Genitivesāmmadasya sāmmadayoḥ sāmmadānām
Locativesāmmade sāmmadayoḥ sāmmadeṣu

Compound sāmmada -

Adverb -sāmmadam -sāmmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria