Declension table of ?sāmitya

Deva

MasculineSingularDualPlural
Nominativesāmityaḥ sāmityau sāmityāḥ
Vocativesāmitya sāmityau sāmityāḥ
Accusativesāmityam sāmityau sāmityān
Instrumentalsāmityena sāmityābhyām sāmityaiḥ sāmityebhiḥ
Dativesāmityāya sāmityābhyām sāmityebhyaḥ
Ablativesāmityāt sāmityābhyām sāmityebhyaḥ
Genitivesāmityasya sāmityayoḥ sāmityānām
Locativesāmitye sāmityayoḥ sāmityeṣu

Compound sāmitya -

Adverb -sāmityam -sāmityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria