Declension table of ?sāmicita

Deva

NeuterSingularDualPlural
Nominativesāmicitam sāmicite sāmicitāni
Vocativesāmicita sāmicite sāmicitāni
Accusativesāmicitam sāmicite sāmicitāni
Instrumentalsāmicitena sāmicitābhyām sāmicitaiḥ
Dativesāmicitāya sāmicitābhyām sāmicitebhyaḥ
Ablativesāmicitāt sāmicitābhyām sāmicitebhyaḥ
Genitivesāmicitasya sāmicitayoḥ sāmicitānām
Locativesāmicite sāmicitayoḥ sāmiciteṣu

Compound sāmicita -

Adverb -sāmicitam -sāmicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria