Declension table of ?sāmicita

Deva

MasculineSingularDualPlural
Nominativesāmicitaḥ sāmicitau sāmicitāḥ
Vocativesāmicita sāmicitau sāmicitāḥ
Accusativesāmicitam sāmicitau sāmicitān
Instrumentalsāmicitena sāmicitābhyām sāmicitaiḥ sāmicitebhiḥ
Dativesāmicitāya sāmicitābhyām sāmicitebhyaḥ
Ablativesāmicitāt sāmicitābhyām sāmicitebhyaḥ
Genitivesāmicitasya sāmicitayoḥ sāmicitānām
Locativesāmicite sāmicitayoḥ sāmiciteṣu

Compound sāmicita -

Adverb -sāmicitam -sāmicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria