Declension table of ?sāmibhuktā

Deva

FeminineSingularDualPlural
Nominativesāmibhuktā sāmibhukte sāmibhuktāḥ
Vocativesāmibhukte sāmibhukte sāmibhuktāḥ
Accusativesāmibhuktām sāmibhukte sāmibhuktāḥ
Instrumentalsāmibhuktayā sāmibhuktābhyām sāmibhuktābhiḥ
Dativesāmibhuktāyai sāmibhuktābhyām sāmibhuktābhyaḥ
Ablativesāmibhuktāyāḥ sāmibhuktābhyām sāmibhuktābhyaḥ
Genitivesāmibhuktāyāḥ sāmibhuktayoḥ sāmibhuktānām
Locativesāmibhuktāyām sāmibhuktayoḥ sāmibhuktāsu

Adverb -sāmibhuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria