Declension table of ?sāmiṣa

Deva

MasculineSingularDualPlural
Nominativesāmiṣaḥ sāmiṣau sāmiṣāḥ
Vocativesāmiṣa sāmiṣau sāmiṣāḥ
Accusativesāmiṣam sāmiṣau sāmiṣān
Instrumentalsāmiṣeṇa sāmiṣābhyām sāmiṣaiḥ sāmiṣebhiḥ
Dativesāmiṣāya sāmiṣābhyām sāmiṣebhyaḥ
Ablativesāmiṣāt sāmiṣābhyām sāmiṣebhyaḥ
Genitivesāmiṣasya sāmiṣayoḥ sāmiṣāṇām
Locativesāmiṣe sāmiṣayoḥ sāmiṣeṣu

Compound sāmiṣa -

Adverb -sāmiṣam -sāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria