Declension table of ?sāmbapradyumnaprabandha

Deva

MasculineSingularDualPlural
Nominativesāmbapradyumnaprabandhaḥ sāmbapradyumnaprabandhau sāmbapradyumnaprabandhāḥ
Vocativesāmbapradyumnaprabandha sāmbapradyumnaprabandhau sāmbapradyumnaprabandhāḥ
Accusativesāmbapradyumnaprabandham sāmbapradyumnaprabandhau sāmbapradyumnaprabandhān
Instrumentalsāmbapradyumnaprabandhena sāmbapradyumnaprabandhābhyām sāmbapradyumnaprabandhaiḥ sāmbapradyumnaprabandhebhiḥ
Dativesāmbapradyumnaprabandhāya sāmbapradyumnaprabandhābhyām sāmbapradyumnaprabandhebhyaḥ
Ablativesāmbapradyumnaprabandhāt sāmbapradyumnaprabandhābhyām sāmbapradyumnaprabandhebhyaḥ
Genitivesāmbapradyumnaprabandhasya sāmbapradyumnaprabandhayoḥ sāmbapradyumnaprabandhānām
Locativesāmbapradyumnaprabandhe sāmbapradyumnaprabandhayoḥ sāmbapradyumnaprabandheṣu

Compound sāmbapradyumnaprabandha -

Adverb -sāmbapradyumnaprabandham -sāmbapradyumnaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria