Declension table of ?sāmasta

Deva

NeuterSingularDualPlural
Nominativesāmastam sāmaste sāmastāni
Vocativesāmasta sāmaste sāmastāni
Accusativesāmastam sāmaste sāmastāni
Instrumentalsāmastena sāmastābhyām sāmastaiḥ
Dativesāmastāya sāmastābhyām sāmastebhyaḥ
Ablativesāmastāt sāmastābhyām sāmastebhyaḥ
Genitivesāmastasya sāmastayoḥ sāmastānām
Locativesāmaste sāmastayoḥ sāmasteṣu

Compound sāmasta -

Adverb -sāmastam -sāmastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria