Declension table of ?sāmantapratyaya

Deva

MasculineSingularDualPlural
Nominativesāmantapratyayaḥ sāmantapratyayau sāmantapratyayāḥ
Vocativesāmantapratyaya sāmantapratyayau sāmantapratyayāḥ
Accusativesāmantapratyayam sāmantapratyayau sāmantapratyayān
Instrumentalsāmantapratyayena sāmantapratyayābhyām sāmantapratyayaiḥ sāmantapratyayebhiḥ
Dativesāmantapratyayāya sāmantapratyayābhyām sāmantapratyayebhyaḥ
Ablativesāmantapratyayāt sāmantapratyayābhyām sāmantapratyayebhyaḥ
Genitivesāmantapratyayasya sāmantapratyayayoḥ sāmantapratyayānām
Locativesāmantapratyaye sāmantapratyayayoḥ sāmantapratyayeṣu

Compound sāmantapratyaya -

Adverb -sāmantapratyayam -sāmantapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria