Declension table of ?sāmantaja

Deva

NeuterSingularDualPlural
Nominativesāmantajam sāmantaje sāmantajāni
Vocativesāmantaja sāmantaje sāmantajāni
Accusativesāmantajam sāmantaje sāmantajāni
Instrumentalsāmantajena sāmantajābhyām sāmantajaiḥ
Dativesāmantajāya sāmantajābhyām sāmantajebhyaḥ
Ablativesāmantajāt sāmantajābhyām sāmantajebhyaḥ
Genitivesāmantajasya sāmantajayoḥ sāmantajānām
Locativesāmantaje sāmantajayoḥ sāmantajeṣu

Compound sāmantaja -

Adverb -sāmantajam -sāmantajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria