Declension table of ?sāmānyatva

Deva

NeuterSingularDualPlural
Nominativesāmānyatvam sāmānyatve sāmānyatvāni
Vocativesāmānyatva sāmānyatve sāmānyatvāni
Accusativesāmānyatvam sāmānyatve sāmānyatvāni
Instrumentalsāmānyatvena sāmānyatvābhyām sāmānyatvaiḥ
Dativesāmānyatvāya sāmānyatvābhyām sāmānyatvebhyaḥ
Ablativesāmānyatvāt sāmānyatvābhyām sāmānyatvebhyaḥ
Genitivesāmānyatvasya sāmānyatvayoḥ sāmānyatvānām
Locativesāmānyatve sāmānyatvayoḥ sāmānyatveṣu

Compound sāmānyatva -

Adverb -sāmānyatvam -sāmānyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria