Declension table of ?sāmānyakramavṛtti

Deva

FeminineSingularDualPlural
Nominativesāmānyakramavṛttiḥ sāmānyakramavṛttī sāmānyakramavṛttayaḥ
Vocativesāmānyakramavṛtte sāmānyakramavṛttī sāmānyakramavṛttayaḥ
Accusativesāmānyakramavṛttim sāmānyakramavṛttī sāmānyakramavṛttīḥ
Instrumentalsāmānyakramavṛttyā sāmānyakramavṛttibhyām sāmānyakramavṛttibhiḥ
Dativesāmānyakramavṛttyai sāmānyakramavṛttaye sāmānyakramavṛttibhyām sāmānyakramavṛttibhyaḥ
Ablativesāmānyakramavṛttyāḥ sāmānyakramavṛtteḥ sāmānyakramavṛttibhyām sāmānyakramavṛttibhyaḥ
Genitivesāmānyakramavṛttyāḥ sāmānyakramavṛtteḥ sāmānyakramavṛttyoḥ sāmānyakramavṛttīnām
Locativesāmānyakramavṛttyām sāmānyakramavṛttau sāmānyakramavṛttyoḥ sāmānyakramavṛttiṣu

Compound sāmānyakramavṛtti -

Adverb -sāmānyakramavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria