Declension table of ?sāmānyabhāva

Deva

MasculineSingularDualPlural
Nominativesāmānyabhāvaḥ sāmānyabhāvau sāmānyabhāvāḥ
Vocativesāmānyabhāva sāmānyabhāvau sāmānyabhāvāḥ
Accusativesāmānyabhāvam sāmānyabhāvau sāmānyabhāvān
Instrumentalsāmānyabhāvena sāmānyabhāvābhyām sāmānyabhāvaiḥ sāmānyabhāvebhiḥ
Dativesāmānyabhāvāya sāmānyabhāvābhyām sāmānyabhāvebhyaḥ
Ablativesāmānyabhāvāt sāmānyabhāvābhyām sāmānyabhāvebhyaḥ
Genitivesāmānyabhāvasya sāmānyabhāvayoḥ sāmānyabhāvānām
Locativesāmānyabhāve sāmānyabhāvayoḥ sāmānyabhāveṣu

Compound sāmānyabhāva -

Adverb -sāmānyabhāvam -sāmānyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria