Declension table of ?sāmānyābhāvagrantha

Deva

MasculineSingularDualPlural
Nominativesāmānyābhāvagranthaḥ sāmānyābhāvagranthau sāmānyābhāvagranthāḥ
Vocativesāmānyābhāvagrantha sāmānyābhāvagranthau sāmānyābhāvagranthāḥ
Accusativesāmānyābhāvagrantham sāmānyābhāvagranthau sāmānyābhāvagranthān
Instrumentalsāmānyābhāvagranthena sāmānyābhāvagranthābhyām sāmānyābhāvagranthaiḥ sāmānyābhāvagranthebhiḥ
Dativesāmānyābhāvagranthāya sāmānyābhāvagranthābhyām sāmānyābhāvagranthebhyaḥ
Ablativesāmānyābhāvagranthāt sāmānyābhāvagranthābhyām sāmānyābhāvagranthebhyaḥ
Genitivesāmānyābhāvagranthasya sāmānyābhāvagranthayoḥ sāmānyābhāvagranthānām
Locativesāmānyābhāvagranthe sāmānyābhāvagranthayoḥ sāmānyābhāvagrantheṣu

Compound sāmānyābhāvagrantha -

Adverb -sāmānyābhāvagrantham -sāmānyābhāvagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria