Declension table of ?sāmānyābhāvāloka

Deva

MasculineSingularDualPlural
Nominativesāmānyābhāvālokaḥ sāmānyābhāvālokau sāmānyābhāvālokāḥ
Vocativesāmānyābhāvāloka sāmānyābhāvālokau sāmānyābhāvālokāḥ
Accusativesāmānyābhāvālokam sāmānyābhāvālokau sāmānyābhāvālokān
Instrumentalsāmānyābhāvālokena sāmānyābhāvālokābhyām sāmānyābhāvālokaiḥ sāmānyābhāvālokebhiḥ
Dativesāmānyābhāvālokāya sāmānyābhāvālokābhyām sāmānyābhāvālokebhyaḥ
Ablativesāmānyābhāvālokāt sāmānyābhāvālokābhyām sāmānyābhāvālokebhyaḥ
Genitivesāmānyābhāvālokasya sāmānyābhāvālokayoḥ sāmānyābhāvālokānām
Locativesāmānyābhāvāloke sāmānyābhāvālokayoḥ sāmānyābhāvālokeṣu

Compound sāmānyābhāvāloka -

Adverb -sāmānyābhāvālokam -sāmānyābhāvālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria