Declension table of ?sāmānagrāmikā

Deva

FeminineSingularDualPlural
Nominativesāmānagrāmikā sāmānagrāmike sāmānagrāmikāḥ
Vocativesāmānagrāmike sāmānagrāmike sāmānagrāmikāḥ
Accusativesāmānagrāmikām sāmānagrāmike sāmānagrāmikāḥ
Instrumentalsāmānagrāmikayā sāmānagrāmikābhyām sāmānagrāmikābhiḥ
Dativesāmānagrāmikāyai sāmānagrāmikābhyām sāmānagrāmikābhyaḥ
Ablativesāmānagrāmikāyāḥ sāmānagrāmikābhyām sāmānagrāmikābhyaḥ
Genitivesāmānagrāmikāyāḥ sāmānagrāmikayoḥ sāmānagrāmikāṇām
Locativesāmānagrāmikāyām sāmānagrāmikayoḥ sāmānagrāmikāsu

Adverb -sāmānagrāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria