Declension table of ?sālokyatā

Deva

FeminineSingularDualPlural
Nominativesālokyatā sālokyate sālokyatāḥ
Vocativesālokyate sālokyate sālokyatāḥ
Accusativesālokyatām sālokyate sālokyatāḥ
Instrumentalsālokyatayā sālokyatābhyām sālokyatābhiḥ
Dativesālokyatāyai sālokyatābhyām sālokyatābhyaḥ
Ablativesālokyatāyāḥ sālokyatābhyām sālokyatābhyaḥ
Genitivesālokyatāyāḥ sālokyatayoḥ sālokyatānām
Locativesālokyatāyām sālokyatayoḥ sālokyatāsu

Adverb -sālokyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria