Declension table of ?sālhaṇi

Deva

MasculineSingularDualPlural
Nominativesālhaṇiḥ sālhaṇī sālhaṇayaḥ
Vocativesālhaṇe sālhaṇī sālhaṇayaḥ
Accusativesālhaṇim sālhaṇī sālhaṇīn
Instrumentalsālhaṇinā sālhaṇibhyām sālhaṇibhiḥ
Dativesālhaṇaye sālhaṇibhyām sālhaṇibhyaḥ
Ablativesālhaṇeḥ sālhaṇibhyām sālhaṇibhyaḥ
Genitivesālhaṇeḥ sālhaṇyoḥ sālhaṇīnām
Locativesālhaṇau sālhaṇyoḥ sālhaṇiṣu

Compound sālhaṇi -

Adverb -sālhaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria