Declension table of ?sālakṣaṇya

Deva

NeuterSingularDualPlural
Nominativesālakṣaṇyam sālakṣaṇye sālakṣaṇyāni
Vocativesālakṣaṇya sālakṣaṇye sālakṣaṇyāni
Accusativesālakṣaṇyam sālakṣaṇye sālakṣaṇyāni
Instrumentalsālakṣaṇyena sālakṣaṇyābhyām sālakṣaṇyaiḥ
Dativesālakṣaṇyāya sālakṣaṇyābhyām sālakṣaṇyebhyaḥ
Ablativesālakṣaṇyāt sālakṣaṇyābhyām sālakṣaṇyebhyaḥ
Genitivesālakṣaṇyasya sālakṣaṇyayoḥ sālakṣaṇyānām
Locativesālakṣaṇye sālakṣaṇyayoḥ sālakṣaṇyeṣu

Compound sālakṣaṇya -

Adverb -sālakṣaṇyam -sālakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria