Declension table of ?sāhnātirātrā

Deva

FeminineSingularDualPlural
Nominativesāhnātirātrā sāhnātirātre sāhnātirātrāḥ
Vocativesāhnātirātre sāhnātirātre sāhnātirātrāḥ
Accusativesāhnātirātrām sāhnātirātre sāhnātirātrāḥ
Instrumentalsāhnātirātrayā sāhnātirātrābhyām sāhnātirātrābhiḥ
Dativesāhnātirātrāyai sāhnātirātrābhyām sāhnātirātrābhyaḥ
Ablativesāhnātirātrāyāḥ sāhnātirātrābhyām sāhnātirātrābhyaḥ
Genitivesāhnātirātrāyāḥ sāhnātirātrayoḥ sāhnātirātrāṇām
Locativesāhnātirātrāyām sāhnātirātrayoḥ sāhnātirātrāsu

Adverb -sāhnātirātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria