Declension table of ?sāhityaśārṅgadhara

Deva

MasculineSingularDualPlural
Nominativesāhityaśārṅgadharaḥ sāhityaśārṅgadharau sāhityaśārṅgadharāḥ
Vocativesāhityaśārṅgadhara sāhityaśārṅgadharau sāhityaśārṅgadharāḥ
Accusativesāhityaśārṅgadharam sāhityaśārṅgadharau sāhityaśārṅgadharān
Instrumentalsāhityaśārṅgadhareṇa sāhityaśārṅgadharābhyām sāhityaśārṅgadharaiḥ sāhityaśārṅgadharebhiḥ
Dativesāhityaśārṅgadharāya sāhityaśārṅgadharābhyām sāhityaśārṅgadharebhyaḥ
Ablativesāhityaśārṅgadharāt sāhityaśārṅgadharābhyām sāhityaśārṅgadharebhyaḥ
Genitivesāhityaśārṅgadharasya sāhityaśārṅgadharayoḥ sāhityaśārṅgadharāṇām
Locativesāhityaśārṅgadhare sāhityaśārṅgadharayoḥ sāhityaśārṅgadhareṣu

Compound sāhityaśārṅgadhara -

Adverb -sāhityaśārṅgadharam -sāhityaśārṅgadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria