Declension table of ?sāhityasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesāhityasaṅgrahaḥ sāhityasaṅgrahau sāhityasaṅgrahāḥ
Vocativesāhityasaṅgraha sāhityasaṅgrahau sāhityasaṅgrahāḥ
Accusativesāhityasaṅgraham sāhityasaṅgrahau sāhityasaṅgrahān
Instrumentalsāhityasaṅgraheṇa sāhityasaṅgrahābhyām sāhityasaṅgrahaiḥ sāhityasaṅgrahebhiḥ
Dativesāhityasaṅgrahāya sāhityasaṅgrahābhyām sāhityasaṅgrahebhyaḥ
Ablativesāhityasaṅgrahāt sāhityasaṅgrahābhyām sāhityasaṅgrahebhyaḥ
Genitivesāhityasaṅgrahasya sāhityasaṅgrahayoḥ sāhityasaṅgrahāṇām
Locativesāhityasaṅgrahe sāhityasaṅgrahayoḥ sāhityasaṅgraheṣu

Compound sāhityasaṅgraha -

Adverb -sāhityasaṅgraham -sāhityasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria