Declension table of ?sāhityahṛdayadarpaṇa

Deva

MasculineSingularDualPlural
Nominativesāhityahṛdayadarpaṇaḥ sāhityahṛdayadarpaṇau sāhityahṛdayadarpaṇāḥ
Vocativesāhityahṛdayadarpaṇa sāhityahṛdayadarpaṇau sāhityahṛdayadarpaṇāḥ
Accusativesāhityahṛdayadarpaṇam sāhityahṛdayadarpaṇau sāhityahṛdayadarpaṇān
Instrumentalsāhityahṛdayadarpaṇena sāhityahṛdayadarpaṇābhyām sāhityahṛdayadarpaṇaiḥ sāhityahṛdayadarpaṇebhiḥ
Dativesāhityahṛdayadarpaṇāya sāhityahṛdayadarpaṇābhyām sāhityahṛdayadarpaṇebhyaḥ
Ablativesāhityahṛdayadarpaṇāt sāhityahṛdayadarpaṇābhyām sāhityahṛdayadarpaṇebhyaḥ
Genitivesāhityahṛdayadarpaṇasya sāhityahṛdayadarpaṇayoḥ sāhityahṛdayadarpaṇānām
Locativesāhityahṛdayadarpaṇe sāhityahṛdayadarpaṇayoḥ sāhityahṛdayadarpaṇeṣu

Compound sāhityahṛdayadarpaṇa -

Adverb -sāhityahṛdayadarpaṇam -sāhityahṛdayadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria