Declension table of ?sāhityacandrikā

Deva

FeminineSingularDualPlural
Nominativesāhityacandrikā sāhityacandrike sāhityacandrikāḥ
Vocativesāhityacandrike sāhityacandrike sāhityacandrikāḥ
Accusativesāhityacandrikām sāhityacandrike sāhityacandrikāḥ
Instrumentalsāhityacandrikayā sāhityacandrikābhyām sāhityacandrikābhiḥ
Dativesāhityacandrikāyai sāhityacandrikābhyām sāhityacandrikābhyaḥ
Ablativesāhityacandrikāyāḥ sāhityacandrikābhyām sāhityacandrikābhyaḥ
Genitivesāhityacandrikāyāḥ sāhityacandrikayoḥ sāhityacandrikāṇām
Locativesāhityacandrikāyām sāhityacandrikayoḥ sāhityacandrikāsu

Adverb -sāhityacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria