Declension table of ?sāhasrika

Deva

MasculineSingularDualPlural
Nominativesāhasrikaḥ sāhasrikau sāhasrikāḥ
Vocativesāhasrika sāhasrikau sāhasrikāḥ
Accusativesāhasrikam sāhasrikau sāhasrikān
Instrumentalsāhasrikeṇa sāhasrikābhyām sāhasrikaiḥ sāhasrikebhiḥ
Dativesāhasrikāya sāhasrikābhyām sāhasrikebhyaḥ
Ablativesāhasrikāt sāhasrikābhyām sāhasrikebhyaḥ
Genitivesāhasrikasya sāhasrikayoḥ sāhasrikāṇām
Locativesāhasrike sāhasrikayoḥ sāhasrikeṣu

Compound sāhasrika -

Adverb -sāhasrikam -sāhasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria