Declension table of ?sāhasakāriṇī

Deva

FeminineSingularDualPlural
Nominativesāhasakāriṇī sāhasakāriṇyau sāhasakāriṇyaḥ
Vocativesāhasakāriṇi sāhasakāriṇyau sāhasakāriṇyaḥ
Accusativesāhasakāriṇīm sāhasakāriṇyau sāhasakāriṇīḥ
Instrumentalsāhasakāriṇyā sāhasakāriṇībhyām sāhasakāriṇībhiḥ
Dativesāhasakāriṇyai sāhasakāriṇībhyām sāhasakāriṇībhyaḥ
Ablativesāhasakāriṇyāḥ sāhasakāriṇībhyām sāhasakāriṇībhyaḥ
Genitivesāhasakāriṇyāḥ sāhasakāriṇyoḥ sāhasakāriṇīnām
Locativesāhasakāriṇyām sāhasakāriṇyoḥ sāhasakāriṇīṣu

Compound sāhasakāriṇi - sāhasakāriṇī -

Adverb -sāhasakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria