Declension table of ?sāhasāṅkīya

Deva

NeuterSingularDualPlural
Nominativesāhasāṅkīyam sāhasāṅkīye sāhasāṅkīyāni
Vocativesāhasāṅkīya sāhasāṅkīye sāhasāṅkīyāni
Accusativesāhasāṅkīyam sāhasāṅkīye sāhasāṅkīyāni
Instrumentalsāhasāṅkīyena sāhasāṅkīyābhyām sāhasāṅkīyaiḥ
Dativesāhasāṅkīyāya sāhasāṅkīyābhyām sāhasāṅkīyebhyaḥ
Ablativesāhasāṅkīyāt sāhasāṅkīyābhyām sāhasāṅkīyebhyaḥ
Genitivesāhasāṅkīyasya sāhasāṅkīyayoḥ sāhasāṅkīyānām
Locativesāhasāṅkīye sāhasāṅkīyayoḥ sāhasāṅkīyeṣu

Compound sāhasāṅkīya -

Adverb -sāhasāṅkīyam -sāhasāṅkīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria